A 337-17 Harivaṃśamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 337/17
Title: Harivaṃśamāhātmya
Dimensions: 30 x 11.5 cm x 14 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/934
Remarks:


Reel No. A 337-17 Inventory No. 23555

Title Harivaṃśamāhātmya

Remarks assigned to the Viśvānaṃdatantra

Subject Māhātmya

Language Sanskrit

Text Features importance of Harivaṃśapurāṇa

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.5 x 10.5 cm

Folios 14

Lines per Folio 7–9

Foliation figures on upper left-hand and lower right-hand margin beneath the title: hā. mā and lower right-hand margin above the word Viṣṇu

Date of Copying Samvat 1940

Place of Deposit NAK

Accession No. 4/934/3

Manuscript Features

śqqrīharivaṃśamāhātmya

harivaṃśaṃ namasyāmi vaṃśasya vṛddhihetave ||

yasya śravaṇamātreṇa hyaputropi sutaṃ labhet || 1 || exp.1

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīviṣṇumūrttaye namaḥ ||

śrīpārvaty uvācaḥ (!) ||

kailāsasyottare śṛṃge śuddhasphaṭikasanni(2)bheḥ ||

virājamāno śrīrudra pārvatīlokamātaraḥ (!) || 1 ||

śivāṃke āsanaṃ baddhvā sāṃjalīṃ bhaktibaddhatāṃ

(3)lokam uddharanārthāya (!) praśnayāmāsa vākya ca (!) || 2 ||

devadeva jagaṃnātha trāhi māṃ kṛpayā vibhoḥ ||

harivaṃsasya mā(4)hātmyaṃ [[ tatkathā ]] me vada prabhoḥ || 3 ||

harivaṃśa kimarthaṃ bho muninā kīṃ prakāsateḥ || (!)

kiṃ kāraṇe prakāsāyaṃ nārāyaṇamāhātmya(5)kaṃḥ || 4 || (!) (fol. 1v1–5)

End

māhātmyaṃ yat pravakṣāmi (!) tava bhaktyā prasādataḥ ||

harivaṃsasya māhātmyo (!) phalavaktūṃ na sakyateḥ || 41 || (!)

(2)nānārogādikaṃ śāṃti nādoṣanivāraṇaṃ || (!)

aputro labhate bhavet śrīcirajivināṃ || 42 || (!)

dhanavāṃcchā bhavet vināṃ || suṣā(3)nāṃ tu suṣamāpnutāḥ || (!)

svargām ichaṃti yat loke ardham idrāsanaṃ jagauḥ || 43 || (!) (fol. 14r1–3)

Colophon

iti śrīviśvānaṃdataṃtre harivaṃśamāhātmye (4) śrīumāmaheśvarasaṃvāde harivaṃśādiyogavarṇane gokarṇasya kathāvarṇano (!) nāma navamodhyāyaḥ || 9 ||

śumbhm mastu (5) śrīrāmacandrārpanam astuḥ || (!) śrīgaurīsaṃkarārya namastuḥ || (!) iti samvat 1940 sāla mitī āṣāra vadi 4 roja 1 śumbh gaṃṭhasya ślokasaṃkhyā 282

(fol. 14r3–5)

⟪ svasti śrīsamvat 1951 sālamā śrījyūbājyū nūtaṇarājopādhyāya haste gayāko mohara ru 91… mohisaṃgabāli āyāko badāma pāthi 12 daphe moru 1…⟫

Microfilm Details

Reel No. A 337/17

Date of Filming 01-05-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 27-06-2005

Bibliography